E 2163-6 (Acaḥ parasmin pūrvavidhau)Sūtravicāra

Manuscript culture infobox

Filmed in: E 2163/6
Title: (Acaḥ parasmin pūrvavidhau)Sūtravicāra
Dimensions: 25 x 8.1 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:


Reel No. E 2163/6

Inventory No. 107087

Title Acaḥparasminpūrvavidhau Sūtravicāra

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 8.1 cm

Binding Hole(s)

Folios 5

Lines per Page 9–10

Foliation figures on the verso; in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. E 40/21?

Manuscript Features

Excerpts

«Beginning»


acaḥ parasmin pūrvavidhau || ||


nanv iko yaṇ acītyādau ika iti sthānaṣaṣṭhī tu ṣaṣṭhīsthā///


pakārakatvena samatvāt paribhāṣāʼnupasthityā sthānaṣaṣṭhyā///


bhaḥ syād ata āha ādeśagrahaṇam anuvarttate tadanurodhenat sthānaṣaṣṭhīti///


co viśeṣaṇam uta ādeśaviśeṣaṇaṃ aco viśeṣaṇatve paranimitta///


tathā ca vavraścetyatraiva syān na nigālyata ityādau ṇicaḥ paranimitta///

tvābhāvād aci vibhāṣetyanena latvaṃ syāt ata ādeśaviśeṣaṇaṃ///

dhānam tad dhi pāyayatīty avasthāyāṃ ato lopa ityanenākā///


lparatvābhāvāya lopāprāptyā niṣedhārthaṃ yalopagrahaṇaṃ yadi///


mitta(!)kāctvābhāvena sthānivadbhāvāprāptyā tadvaiyarthyaṃ spaṣṭam eva/// (fol. 1v1–9)


«End»


sthānitayā sthānivadbhāvasyāprāptyā pratyayalakṣaṇasya niyamārthatvād aprāptyā etasya


cāritārthyābhāvād ity āha pratyayalakṣaṇasūtreʼntyārthakasyānalvidhāv


ityasyānuvṛttāvapyādyarthakasyānanuvṛtteḥ apṛktahalbhinnaṃ sulupyata ity evaṃ


krameṇārthasvīkāreṇa hal lasya sākṣāt sthānitāvacchedakatvābhāvāt āvaśyañ cāgrahīd


ityādyarthaṃ sākṣānniveśa iti tadvṛtti(!) śubham (fol. 5v8–11)


«Colophon» x

Microfilm Details

Reel No. E 2163/6

Date of Filming 02-03-1988

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 13-06-2014

Bibliography